Declension table of ?adhivāsana

Deva

NeuterSingularDualPlural
Nominativeadhivāsanam adhivāsane adhivāsanāni
Vocativeadhivāsana adhivāsane adhivāsanāni
Accusativeadhivāsanam adhivāsane adhivāsanāni
Instrumentaladhivāsanena adhivāsanābhyām adhivāsanaiḥ
Dativeadhivāsanāya adhivāsanābhyām adhivāsanebhyaḥ
Ablativeadhivāsanāt adhivāsanābhyām adhivāsanebhyaḥ
Genitiveadhivāsanasya adhivāsanayoḥ adhivāsanānām
Locativeadhivāsane adhivāsanayoḥ adhivāsaneṣu

Compound adhivāsana -

Adverb -adhivāsanam -adhivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria