Declension table of ?adhivāsabhūmi

Deva

FeminineSingularDualPlural
Nominativeadhivāsabhūmiḥ adhivāsabhūmī adhivāsabhūmayaḥ
Vocativeadhivāsabhūme adhivāsabhūmī adhivāsabhūmayaḥ
Accusativeadhivāsabhūmim adhivāsabhūmī adhivāsabhūmīḥ
Instrumentaladhivāsabhūmyā adhivāsabhūmibhyām adhivāsabhūmibhiḥ
Dativeadhivāsabhūmyai adhivāsabhūmaye adhivāsabhūmibhyām adhivāsabhūmibhyaḥ
Ablativeadhivāsabhūmyāḥ adhivāsabhūmeḥ adhivāsabhūmibhyām adhivāsabhūmibhyaḥ
Genitiveadhivāsabhūmyāḥ adhivāsabhūmeḥ adhivāsabhūmyoḥ adhivāsabhūmīnām
Locativeadhivāsabhūmyām adhivāsabhūmau adhivāsabhūmyoḥ adhivāsabhūmiṣu

Compound adhivāsabhūmi -

Adverb -adhivāsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria