Declension table of ?adhivāka

Deva

MasculineSingularDualPlural
Nominativeadhivākaḥ adhivākau adhivākāḥ
Vocativeadhivāka adhivākau adhivākāḥ
Accusativeadhivākam adhivākau adhivākān
Instrumentaladhivākena adhivākābhyām adhivākaiḥ adhivākebhiḥ
Dativeadhivākāya adhivākābhyām adhivākebhyaḥ
Ablativeadhivākāt adhivākābhyām adhivākebhyaḥ
Genitiveadhivākasya adhivākayoḥ adhivākānām
Locativeadhivāke adhivākayoḥ adhivākeṣu

Compound adhivāka -

Adverb -adhivākam -adhivākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria