Declension table of ?adhivājyakulādya

Deva

MasculineSingularDualPlural
Nominativeadhivājyakulādyaḥ adhivājyakulādyau adhivājyakulādyāḥ
Vocativeadhivājyakulādya adhivājyakulādyau adhivājyakulādyāḥ
Accusativeadhivājyakulādyam adhivājyakulādyau adhivājyakulādyān
Instrumentaladhivājyakulādyena adhivājyakulādyābhyām adhivājyakulādyaiḥ adhivājyakulādyebhiḥ
Dativeadhivājyakulādyāya adhivājyakulādyābhyām adhivājyakulādyebhyaḥ
Ablativeadhivājyakulādyāt adhivājyakulādyābhyām adhivājyakulādyebhyaḥ
Genitiveadhivājyakulādyasya adhivājyakulādyayoḥ adhivājyakulādyānām
Locativeadhivājyakulādye adhivājyakulādyayoḥ adhivājyakulādyeṣu

Compound adhivājyakulādya -

Adverb -adhivājyakulādyam -adhivājyakulādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria