Declension table of ?adhivāhana

Deva

MasculineSingularDualPlural
Nominativeadhivāhanaḥ adhivāhanau adhivāhanāḥ
Vocativeadhivāhana adhivāhanau adhivāhanāḥ
Accusativeadhivāhanam adhivāhanau adhivāhanān
Instrumentaladhivāhanena adhivāhanābhyām adhivāhanaiḥ adhivāhanebhiḥ
Dativeadhivāhanāya adhivāhanābhyām adhivāhanebhyaḥ
Ablativeadhivāhanāt adhivāhanābhyām adhivāhanebhyaḥ
Genitiveadhivāhanasya adhivāhanayoḥ adhivāhanānām
Locativeadhivāhane adhivāhanayoḥ adhivāhaneṣu

Compound adhivāhana -

Adverb -adhivāhanam -adhivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria