Declension table of ?adhivāha

Deva

MasculineSingularDualPlural
Nominativeadhivāhaḥ adhivāhau adhivāhāḥ
Vocativeadhivāha adhivāhau adhivāhāḥ
Accusativeadhivāham adhivāhau adhivāhān
Instrumentaladhivāhena adhivāhābhyām adhivāhaiḥ adhivāhebhiḥ
Dativeadhivāhāya adhivāhābhyām adhivāhebhyaḥ
Ablativeadhivāhāt adhivāhābhyām adhivāhebhyaḥ
Genitiveadhivāhasya adhivāhayoḥ adhivāhānām
Locativeadhivāhe adhivāhayoḥ adhivāheṣu

Compound adhivāha -

Adverb -adhivāham -adhivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria