Declension table of ?adhivāda

Deva

MasculineSingularDualPlural
Nominativeadhivādaḥ adhivādau adhivādāḥ
Vocativeadhivāda adhivādau adhivādāḥ
Accusativeadhivādam adhivādau adhivādān
Instrumentaladhivādena adhivādābhyām adhivādaiḥ adhivādebhiḥ
Dativeadhivādāya adhivādābhyām adhivādebhyaḥ
Ablativeadhivādāt adhivādābhyām adhivādebhyaḥ
Genitiveadhivādasya adhivādayoḥ adhivādānām
Locativeadhivāde adhivādayoḥ adhivādeṣu

Compound adhivāda -

Adverb -adhivādam -adhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria