Declension table of ?adhisyadā

Deva

FeminineSingularDualPlural
Nominativeadhisyadā adhisyade adhisyadāḥ
Vocativeadhisyade adhisyade adhisyadāḥ
Accusativeadhisyadām adhisyade adhisyadāḥ
Instrumentaladhisyadayā adhisyadābhyām adhisyadābhiḥ
Dativeadhisyadāyai adhisyadābhyām adhisyadābhyaḥ
Ablativeadhisyadāyāḥ adhisyadābhyām adhisyadābhyaḥ
Genitiveadhisyadāyāḥ adhisyadayoḥ adhisyadānām
Locativeadhisyadāyām adhisyadayoḥ adhisyadāsu

Adverb -adhisyadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria