Declension table of ?adhisyada

Deva

NeuterSingularDualPlural
Nominativeadhisyadam adhisyade adhisyadāni
Vocativeadhisyada adhisyade adhisyadāni
Accusativeadhisyadam adhisyade adhisyadāni
Instrumentaladhisyadena adhisyadābhyām adhisyadaiḥ
Dativeadhisyadāya adhisyadābhyām adhisyadebhyaḥ
Ablativeadhisyadāt adhisyadābhyām adhisyadebhyaḥ
Genitiveadhisyadasya adhisyadayoḥ adhisyadānām
Locativeadhisyade adhisyadayoḥ adhisyadeṣu

Compound adhisyada -

Adverb -adhisyadam -adhisyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria