Declension table of ?adhisyada

Deva

MasculineSingularDualPlural
Nominativeadhisyadaḥ adhisyadau adhisyadāḥ
Vocativeadhisyada adhisyadau adhisyadāḥ
Accusativeadhisyadam adhisyadau adhisyadān
Instrumentaladhisyadena adhisyadābhyām adhisyadaiḥ adhisyadebhiḥ
Dativeadhisyadāya adhisyadābhyām adhisyadebhyaḥ
Ablativeadhisyadāt adhisyadābhyām adhisyadebhyaḥ
Genitiveadhisyadasya adhisyadayoḥ adhisyadānām
Locativeadhisyade adhisyadayoḥ adhisyadeṣu

Compound adhisyada -

Adverb -adhisyadam -adhisyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria