Declension table of ?adhirūḍhi

Deva

FeminineSingularDualPlural
Nominativeadhirūḍhiḥ adhirūḍhī adhirūḍhayaḥ
Vocativeadhirūḍhe adhirūḍhī adhirūḍhayaḥ
Accusativeadhirūḍhim adhirūḍhī adhirūḍhīḥ
Instrumentaladhirūḍhyā adhirūḍhibhyām adhirūḍhibhiḥ
Dativeadhirūḍhyai adhirūḍhaye adhirūḍhibhyām adhirūḍhibhyaḥ
Ablativeadhirūḍhyāḥ adhirūḍheḥ adhirūḍhibhyām adhirūḍhibhyaḥ
Genitiveadhirūḍhyāḥ adhirūḍheḥ adhirūḍhyoḥ adhirūḍhīnām
Locativeadhirūḍhyām adhirūḍhau adhirūḍhyoḥ adhirūḍhiṣu

Compound adhirūḍhi -

Adverb -adhirūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria