Declension table of ?adhirūḍhasamādhiyoga

Deva

NeuterSingularDualPlural
Nominativeadhirūḍhasamādhiyogam adhirūḍhasamādhiyoge adhirūḍhasamādhiyogāni
Vocativeadhirūḍhasamādhiyoga adhirūḍhasamādhiyoge adhirūḍhasamādhiyogāni
Accusativeadhirūḍhasamādhiyogam adhirūḍhasamādhiyoge adhirūḍhasamādhiyogāni
Instrumentaladhirūḍhasamādhiyogena adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogaiḥ
Dativeadhirūḍhasamādhiyogāya adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogebhyaḥ
Ablativeadhirūḍhasamādhiyogāt adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogebhyaḥ
Genitiveadhirūḍhasamādhiyogasya adhirūḍhasamādhiyogayoḥ adhirūḍhasamādhiyogānām
Locativeadhirūḍhasamādhiyoge adhirūḍhasamādhiyogayoḥ adhirūḍhasamādhiyogeṣu

Compound adhirūḍhasamādhiyoga -

Adverb -adhirūḍhasamādhiyogam -adhirūḍhasamādhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria