Declension table of ?adhirūḍhasamādhiyoga

Deva

MasculineSingularDualPlural
Nominativeadhirūḍhasamādhiyogaḥ adhirūḍhasamādhiyogau adhirūḍhasamādhiyogāḥ
Vocativeadhirūḍhasamādhiyoga adhirūḍhasamādhiyogau adhirūḍhasamādhiyogāḥ
Accusativeadhirūḍhasamādhiyogam adhirūḍhasamādhiyogau adhirūḍhasamādhiyogān
Instrumentaladhirūḍhasamādhiyogena adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogaiḥ adhirūḍhasamādhiyogebhiḥ
Dativeadhirūḍhasamādhiyogāya adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogebhyaḥ
Ablativeadhirūḍhasamādhiyogāt adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogebhyaḥ
Genitiveadhirūḍhasamādhiyogasya adhirūḍhasamādhiyogayoḥ adhirūḍhasamādhiyogānām
Locativeadhirūḍhasamādhiyoge adhirūḍhasamādhiyogayoḥ adhirūḍhasamādhiyogeṣu

Compound adhirūḍhasamādhiyoga -

Adverb -adhirūḍhasamādhiyogam -adhirūḍhasamādhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria