Declension table of ?adhirūḍhaka

Deva

MasculineSingularDualPlural
Nominativeadhirūḍhakaḥ adhirūḍhakau adhirūḍhakāḥ
Vocativeadhirūḍhaka adhirūḍhakau adhirūḍhakāḥ
Accusativeadhirūḍhakam adhirūḍhakau adhirūḍhakān
Instrumentaladhirūḍhakena adhirūḍhakābhyām adhirūḍhakaiḥ adhirūḍhakebhiḥ
Dativeadhirūḍhakāya adhirūḍhakābhyām adhirūḍhakebhyaḥ
Ablativeadhirūḍhakāt adhirūḍhakābhyām adhirūḍhakebhyaḥ
Genitiveadhirūḍhakasya adhirūḍhakayoḥ adhirūḍhakānām
Locativeadhirūḍhake adhirūḍhakayoḥ adhirūḍhakeṣu

Compound adhirūḍhaka -

Adverb -adhirūḍhakam -adhirūḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria