Declension table of ?adhirūḍhākarṇā

Deva

FeminineSingularDualPlural
Nominativeadhirūḍhākarṇā adhirūḍhākarṇe adhirūḍhākarṇāḥ
Vocativeadhirūḍhākarṇe adhirūḍhākarṇe adhirūḍhākarṇāḥ
Accusativeadhirūḍhākarṇām adhirūḍhākarṇe adhirūḍhākarṇāḥ
Instrumentaladhirūḍhākarṇayā adhirūḍhākarṇābhyām adhirūḍhākarṇābhiḥ
Dativeadhirūḍhākarṇāyai adhirūḍhākarṇābhyām adhirūḍhākarṇābhyaḥ
Ablativeadhirūḍhākarṇāyāḥ adhirūḍhākarṇābhyām adhirūḍhākarṇābhyaḥ
Genitiveadhirūḍhākarṇāyāḥ adhirūḍhākarṇayoḥ adhirūḍhākarṇānām
Locativeadhirūḍhākarṇāyām adhirūḍhākarṇayoḥ adhirūḍhākarṇāsu

Adverb -adhirūḍhākarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria