Declension table of ?adhirukma

Deva

NeuterSingularDualPlural
Nominativeadhirukmam adhirukme adhirukmāṇi
Vocativeadhirukma adhirukme adhirukmāṇi
Accusativeadhirukmam adhirukme adhirukmāṇi
Instrumentaladhirukmeṇa adhirukmābhyām adhirukmaiḥ
Dativeadhirukmāya adhirukmābhyām adhirukmebhyaḥ
Ablativeadhirukmāt adhirukmābhyām adhirukmebhyaḥ
Genitiveadhirukmasya adhirukmayoḥ adhirukmāṇām
Locativeadhirukme adhirukmayoḥ adhirukmeṣu

Compound adhirukma -

Adverb -adhirukmam -adhirukmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria