Declension table of ?adhiropita

Deva

MasculineSingularDualPlural
Nominativeadhiropitaḥ adhiropitau adhiropitāḥ
Vocativeadhiropita adhiropitau adhiropitāḥ
Accusativeadhiropitam adhiropitau adhiropitān
Instrumentaladhiropitena adhiropitābhyām adhiropitaiḥ adhiropitebhiḥ
Dativeadhiropitāya adhiropitābhyām adhiropitebhyaḥ
Ablativeadhiropitāt adhiropitābhyām adhiropitebhyaḥ
Genitiveadhiropitasya adhiropitayoḥ adhiropitānām
Locativeadhiropite adhiropitayoḥ adhiropiteṣu

Compound adhiropita -

Adverb -adhiropitam -adhiropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria