Declension table of ?adhiropaṇa

Deva

NeuterSingularDualPlural
Nominativeadhiropaṇam adhiropaṇe adhiropaṇāni
Vocativeadhiropaṇa adhiropaṇe adhiropaṇāni
Accusativeadhiropaṇam adhiropaṇe adhiropaṇāni
Instrumentaladhiropaṇena adhiropaṇābhyām adhiropaṇaiḥ
Dativeadhiropaṇāya adhiropaṇābhyām adhiropaṇebhyaḥ
Ablativeadhiropaṇāt adhiropaṇābhyām adhiropaṇebhyaḥ
Genitiveadhiropaṇasya adhiropaṇayoḥ adhiropaṇānām
Locativeadhiropaṇe adhiropaṇayoḥ adhiropaṇeṣu

Compound adhiropaṇa -

Adverb -adhiropaṇam -adhiropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria