Declension table of ?adhirohiṇī

Deva

FeminineSingularDualPlural
Nominativeadhirohiṇī adhirohiṇyau adhirohiṇyaḥ
Vocativeadhirohiṇi adhirohiṇyau adhirohiṇyaḥ
Accusativeadhirohiṇīm adhirohiṇyau adhirohiṇīḥ
Instrumentaladhirohiṇyā adhirohiṇībhyām adhirohiṇībhiḥ
Dativeadhirohiṇyai adhirohiṇībhyām adhirohiṇībhyaḥ
Ablativeadhirohiṇyāḥ adhirohiṇībhyām adhirohiṇībhyaḥ
Genitiveadhirohiṇyāḥ adhirohiṇyoḥ adhirohiṇīnām
Locativeadhirohiṇyām adhirohiṇyoḥ adhirohiṇīṣu

Compound adhirohiṇi - adhirohiṇī -

Adverb -adhirohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria