Declension table of ?adhirohā

Deva

FeminineSingularDualPlural
Nominativeadhirohā adhirohe adhirohāḥ
Vocativeadhirohe adhirohe adhirohāḥ
Accusativeadhirohām adhirohe adhirohāḥ
Instrumentaladhirohayā adhirohābhyām adhirohābhiḥ
Dativeadhirohāyai adhirohābhyām adhirohābhyaḥ
Ablativeadhirohāyāḥ adhirohābhyām adhirohābhyaḥ
Genitiveadhirohāyāḥ adhirohayoḥ adhirohāṇām
Locativeadhirohāyām adhirohayoḥ adhirohāsu

Adverb -adhiroham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria