Declension table of ?adhirohaṇa

Deva

NeuterSingularDualPlural
Nominativeadhirohaṇam adhirohaṇe adhirohaṇāni
Vocativeadhirohaṇa adhirohaṇe adhirohaṇāni
Accusativeadhirohaṇam adhirohaṇe adhirohaṇāni
Instrumentaladhirohaṇena adhirohaṇābhyām adhirohaṇaiḥ
Dativeadhirohaṇāya adhirohaṇābhyām adhirohaṇebhyaḥ
Ablativeadhirohaṇāt adhirohaṇābhyām adhirohaṇebhyaḥ
Genitiveadhirohaṇasya adhirohaṇayoḥ adhirohaṇānām
Locativeadhirohaṇe adhirohaṇayoḥ adhirohaṇeṣu

Compound adhirohaṇa -

Adverb -adhirohaṇam -adhirohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria