Declension table of ?adhiroha

Deva

NeuterSingularDualPlural
Nominativeadhiroham adhirohe adhirohāṇi
Vocativeadhiroha adhirohe adhirohāṇi
Accusativeadhiroham adhirohe adhirohāṇi
Instrumentaladhiroheṇa adhirohābhyām adhirohaiḥ
Dativeadhirohāya adhirohābhyām adhirohebhyaḥ
Ablativeadhirohāt adhirohābhyām adhirohebhyaḥ
Genitiveadhirohasya adhirohayoḥ adhirohāṇām
Locativeadhirohe adhirohayoḥ adhiroheṣu

Compound adhiroha -

Adverb -adhiroham -adhirohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria