Declension table of ?adhiroha

Deva

MasculineSingularDualPlural
Nominativeadhirohaḥ adhirohau adhirohāḥ
Vocativeadhiroha adhirohau adhirohāḥ
Accusativeadhiroham adhirohau adhirohān
Instrumentaladhiroheṇa adhirohābhyām adhirohaiḥ adhirohebhiḥ
Dativeadhirohāya adhirohābhyām adhirohebhyaḥ
Ablativeadhirohāt adhirohābhyām adhirohebhyaḥ
Genitiveadhirohasya adhirohayoḥ adhirohāṇām
Locativeadhirohe adhirohayoḥ adhiroheṣu

Compound adhiroha -

Adverb -adhiroham -adhirohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria