Declension table of ?adhiroḍhavya

Deva

NeuterSingularDualPlural
Nominativeadhiroḍhavyam adhiroḍhavye adhiroḍhavyāni
Vocativeadhiroḍhavya adhiroḍhavye adhiroḍhavyāni
Accusativeadhiroḍhavyam adhiroḍhavye adhiroḍhavyāni
Instrumentaladhiroḍhavyena adhiroḍhavyābhyām adhiroḍhavyaiḥ
Dativeadhiroḍhavyāya adhiroḍhavyābhyām adhiroḍhavyebhyaḥ
Ablativeadhiroḍhavyāt adhiroḍhavyābhyām adhiroḍhavyebhyaḥ
Genitiveadhiroḍhavyasya adhiroḍhavyayoḥ adhiroḍhavyānām
Locativeadhiroḍhavye adhiroḍhavyayoḥ adhiroḍhavyeṣu

Compound adhiroḍhavya -

Adverb -adhiroḍhavyam -adhiroḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria