Declension table of ?adhirajju

Deva

NeuterSingularDualPlural
Nominativeadhirajju adhirajjunī adhirajjūni
Vocativeadhirajju adhirajjunī adhirajjūni
Accusativeadhirajju adhirajjunī adhirajjūni
Instrumentaladhirajjunā adhirajjubhyām adhirajjubhiḥ
Dativeadhirajjune adhirajjubhyām adhirajjubhyaḥ
Ablativeadhirajjunaḥ adhirajjubhyām adhirajjubhyaḥ
Genitiveadhirajjunaḥ adhirajjunoḥ adhirajjūnām
Locativeadhirajjuni adhirajjunoḥ adhirajjuṣu

Compound adhirajju -

Adverb -adhirajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria