Declension table of ?adhirajju

Deva

MasculineSingularDualPlural
Nominativeadhirajjuḥ adhirajjū adhirajjavaḥ
Vocativeadhirajjo adhirajjū adhirajjavaḥ
Accusativeadhirajjum adhirajjū adhirajjūn
Instrumentaladhirajjunā adhirajjubhyām adhirajjubhiḥ
Dativeadhirajjave adhirajjubhyām adhirajjubhyaḥ
Ablativeadhirajjoḥ adhirajjubhyām adhirajjubhyaḥ
Genitiveadhirajjoḥ adhirajjvoḥ adhirajjūnām
Locativeadhirajjau adhirajjvoḥ adhirajjuṣu

Compound adhirajju -

Adverb -adhirajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria