Declension table of ?adhirājya

Deva

NeuterSingularDualPlural
Nominativeadhirājyam adhirājye adhirājyāni
Vocativeadhirājya adhirājye adhirājyāni
Accusativeadhirājyam adhirājye adhirājyāni
Instrumentaladhirājyena adhirājyābhyām adhirājyaiḥ
Dativeadhirājyāya adhirājyābhyām adhirājyebhyaḥ
Ablativeadhirājyāt adhirājyābhyām adhirājyebhyaḥ
Genitiveadhirājyasya adhirājyayoḥ adhirājyānām
Locativeadhirājye adhirājyayoḥ adhirājyeṣu

Compound adhirājya -

Adverb -adhirājyam -adhirājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria