Declension table of ?adhirāṣṭra

Deva

NeuterSingularDualPlural
Nominativeadhirāṣṭram adhirāṣṭre adhirāṣṭrāṇi
Vocativeadhirāṣṭra adhirāṣṭre adhirāṣṭrāṇi
Accusativeadhirāṣṭram adhirāṣṭre adhirāṣṭrāṇi
Instrumentaladhirāṣṭreṇa adhirāṣṭrābhyām adhirāṣṭraiḥ
Dativeadhirāṣṭrāya adhirāṣṭrābhyām adhirāṣṭrebhyaḥ
Ablativeadhirāṣṭrāt adhirāṣṭrābhyām adhirāṣṭrebhyaḥ
Genitiveadhirāṣṭrasya adhirāṣṭrayoḥ adhirāṣṭrāṇām
Locativeadhirāṣṭre adhirāṣṭrayoḥ adhirāṣṭreṣu

Compound adhirāṣṭra -

Adverb -adhirāṣṭram -adhirāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria