Declension table of ?adhipūruṣa

Deva

MasculineSingularDualPlural
Nominativeadhipūruṣaḥ adhipūruṣau adhipūruṣāḥ
Vocativeadhipūruṣa adhipūruṣau adhipūruṣāḥ
Accusativeadhipūruṣam adhipūruṣau adhipūruṣān
Instrumentaladhipūruṣeṇa adhipūruṣābhyām adhipūruṣaiḥ adhipūruṣebhiḥ
Dativeadhipūruṣāya adhipūruṣābhyām adhipūruṣebhyaḥ
Ablativeadhipūruṣāt adhipūruṣābhyām adhipūruṣebhyaḥ
Genitiveadhipūruṣasya adhipūruṣayoḥ adhipūruṣāṇām
Locativeadhipūruṣe adhipūruṣayoḥ adhipūruṣeṣu

Compound adhipūruṣa -

Adverb -adhipūruṣam -adhipūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria