Declension table of ?adhiprajñāśikṣā

Deva

FeminineSingularDualPlural
Nominativeadhiprajñāśikṣā adhiprajñāśikṣe adhiprajñāśikṣāḥ
Vocativeadhiprajñāśikṣe adhiprajñāśikṣe adhiprajñāśikṣāḥ
Accusativeadhiprajñāśikṣām adhiprajñāśikṣe adhiprajñāśikṣāḥ
Instrumentaladhiprajñāśikṣayā adhiprajñāśikṣābhyām adhiprajñāśikṣābhiḥ
Dativeadhiprajñāśikṣāyai adhiprajñāśikṣābhyām adhiprajñāśikṣābhyaḥ
Ablativeadhiprajñāśikṣāyāḥ adhiprajñāśikṣābhyām adhiprajñāśikṣābhyaḥ
Genitiveadhiprajñāśikṣāyāḥ adhiprajñāśikṣayoḥ adhiprajñāśikṣāṇām
Locativeadhiprajñāśikṣāyām adhiprajñāśikṣayoḥ adhiprajñāśikṣāsu

Adverb -adhiprajñāśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria