Declension table of ?adhipeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeadhipeṣaṇam adhipeṣaṇe adhipeṣaṇāni
Vocativeadhipeṣaṇa adhipeṣaṇe adhipeṣaṇāni
Accusativeadhipeṣaṇam adhipeṣaṇe adhipeṣaṇāni
Instrumentaladhipeṣaṇena adhipeṣaṇābhyām adhipeṣaṇaiḥ
Dativeadhipeṣaṇāya adhipeṣaṇābhyām adhipeṣaṇebhyaḥ
Ablativeadhipeṣaṇāt adhipeṣaṇābhyām adhipeṣaṇebhyaḥ
Genitiveadhipeṣaṇasya adhipeṣaṇayoḥ adhipeṣaṇānām
Locativeadhipeṣaṇe adhipeṣaṇayoḥ adhipeṣaṇeṣu

Compound adhipeṣaṇa -

Adverb -adhipeṣaṇam -adhipeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria