Declension table of ?adhipeṣaṇa

Deva

MasculineSingularDualPlural
Nominativeadhipeṣaṇaḥ adhipeṣaṇau adhipeṣaṇāḥ
Vocativeadhipeṣaṇa adhipeṣaṇau adhipeṣaṇāḥ
Accusativeadhipeṣaṇam adhipeṣaṇau adhipeṣaṇān
Instrumentaladhipeṣaṇena adhipeṣaṇābhyām adhipeṣaṇaiḥ adhipeṣaṇebhiḥ
Dativeadhipeṣaṇāya adhipeṣaṇābhyām adhipeṣaṇebhyaḥ
Ablativeadhipeṣaṇāt adhipeṣaṇābhyām adhipeṣaṇebhyaḥ
Genitiveadhipeṣaṇasya adhipeṣaṇayoḥ adhipeṣaṇānām
Locativeadhipeṣaṇe adhipeṣaṇayoḥ adhipeṣaṇeṣu

Compound adhipeṣaṇa -

Adverb -adhipeṣaṇam -adhipeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria