Declension table of ?adhipaśya

Deva

MasculineSingularDualPlural
Nominativeadhipaśyaḥ adhipaśyau adhipaśyāḥ
Vocativeadhipaśya adhipaśyau adhipaśyāḥ
Accusativeadhipaśyam adhipaśyau adhipaśyān
Instrumentaladhipaśyena adhipaśyābhyām adhipaśyaiḥ adhipaśyebhiḥ
Dativeadhipaśyāya adhipaśyābhyām adhipaśyebhyaḥ
Ablativeadhipaśyāt adhipaśyābhyām adhipaśyebhyaḥ
Genitiveadhipaśyasya adhipaśyayoḥ adhipaśyānām
Locativeadhipaśye adhipaśyayoḥ adhipaśyeṣu

Compound adhipaśya -

Adverb -adhipaśyam -adhipaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria