Declension table of ?adhipatnī

Deva

FeminineSingularDualPlural
Nominativeadhipatnī adhipatnyau adhipatnyaḥ
Vocativeadhipatni adhipatnyau adhipatnyaḥ
Accusativeadhipatnīm adhipatnyau adhipatnīḥ
Instrumentaladhipatnyā adhipatnībhyām adhipatnībhiḥ
Dativeadhipatnyai adhipatnībhyām adhipatnībhyaḥ
Ablativeadhipatnyāḥ adhipatnībhyām adhipatnībhyaḥ
Genitiveadhipatnyāḥ adhipatnyoḥ adhipatnīnām
Locativeadhipatnyām adhipatnyoḥ adhipatnīṣu

Compound adhipatni - adhipatnī -

Adverb -adhipatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria