Declension table of ?adhipativatī

Deva

FeminineSingularDualPlural
Nominativeadhipativatī adhipativatyau adhipativatyaḥ
Vocativeadhipativati adhipativatyau adhipativatyaḥ
Accusativeadhipativatīm adhipativatyau adhipativatīḥ
Instrumentaladhipativatyā adhipativatībhyām adhipativatībhiḥ
Dativeadhipativatyai adhipativatībhyām adhipativatībhyaḥ
Ablativeadhipativatyāḥ adhipativatībhyām adhipativatībhyaḥ
Genitiveadhipativatyāḥ adhipativatyoḥ adhipativatīnām
Locativeadhipativatyām adhipativatyoḥ adhipativatīṣu

Compound adhipativati - adhipativatī -

Adverb -adhipativati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria