Declension table of ?adhipāśa

Deva

MasculineSingularDualPlural
Nominativeadhipāśaḥ adhipāśau adhipāśāḥ
Vocativeadhipāśa adhipāśau adhipāśāḥ
Accusativeadhipāśam adhipāśau adhipāśān
Instrumentaladhipāśena adhipāśābhyām adhipāśaiḥ adhipāśebhiḥ
Dativeadhipāśāya adhipāśābhyām adhipāśebhyaḥ
Ablativeadhipāśāt adhipāśābhyām adhipāśebhyaḥ
Genitiveadhipāśasya adhipāśayoḥ adhipāśānām
Locativeadhipāśe adhipāśayoḥ adhipāśeṣu

Compound adhipāśa -

Adverb -adhipāśam -adhipāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria