Declension table of ?adhipāṃśulā

Deva

FeminineSingularDualPlural
Nominativeadhipāṃśulā adhipāṃśule adhipāṃśulāḥ
Vocativeadhipāṃśule adhipāṃśule adhipāṃśulāḥ
Accusativeadhipāṃśulām adhipāṃśule adhipāṃśulāḥ
Instrumentaladhipāṃśulayā adhipāṃśulābhyām adhipāṃśulābhiḥ
Dativeadhipāṃśulāyai adhipāṃśulābhyām adhipāṃśulābhyaḥ
Ablativeadhipāṃśulāyāḥ adhipāṃśulābhyām adhipāṃśulābhyaḥ
Genitiveadhipāṃśulāyāḥ adhipāṃśulayoḥ adhipāṃśulānām
Locativeadhipāṃśulāyām adhipāṃśulayoḥ adhipāṃśulāsu

Adverb -adhipāṃśulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria