Declension table of ?adhipāṃśula

Deva

NeuterSingularDualPlural
Nominativeadhipāṃśulam adhipāṃśule adhipāṃśulāni
Vocativeadhipāṃśula adhipāṃśule adhipāṃśulāni
Accusativeadhipāṃśulam adhipāṃśule adhipāṃśulāni
Instrumentaladhipāṃśulena adhipāṃśulābhyām adhipāṃśulaiḥ
Dativeadhipāṃśulāya adhipāṃśulābhyām adhipāṃśulebhyaḥ
Ablativeadhipāṃśulāt adhipāṃśulābhyām adhipāṃśulebhyaḥ
Genitiveadhipāṃśulasya adhipāṃśulayoḥ adhipāṃśulānām
Locativeadhipāṃśule adhipāṃśulayoḥ adhipāṃśuleṣu

Compound adhipāṃśula -

Adverb -adhipāṃśulam -adhipāṃśulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria