Declension table of ?adhipāṃsulā

Deva

FeminineSingularDualPlural
Nominativeadhipāṃsulā adhipāṃsule adhipāṃsulāḥ
Vocativeadhipāṃsule adhipāṃsule adhipāṃsulāḥ
Accusativeadhipāṃsulām adhipāṃsule adhipāṃsulāḥ
Instrumentaladhipāṃsulayā adhipāṃsulābhyām adhipāṃsulābhiḥ
Dativeadhipāṃsulāyai adhipāṃsulābhyām adhipāṃsulābhyaḥ
Ablativeadhipāṃsulāyāḥ adhipāṃsulābhyām adhipāṃsulābhyaḥ
Genitiveadhipāṃsulāyāḥ adhipāṃsulayoḥ adhipāṃsulānām
Locativeadhipāṃsulāyām adhipāṃsulayoḥ adhipāṃsulāsu

Adverb -adhipāṃsulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria