Declension table of ?adhipāṃsula

Deva

NeuterSingularDualPlural
Nominativeadhipāṃsulam adhipāṃsule adhipāṃsulāni
Vocativeadhipāṃsula adhipāṃsule adhipāṃsulāni
Accusativeadhipāṃsulam adhipāṃsule adhipāṃsulāni
Instrumentaladhipāṃsulena adhipāṃsulābhyām adhipāṃsulaiḥ
Dativeadhipāṃsulāya adhipāṃsulābhyām adhipāṃsulebhyaḥ
Ablativeadhipāṃsulāt adhipāṃsulābhyām adhipāṃsulebhyaḥ
Genitiveadhipāṃsulasya adhipāṃsulayoḥ adhipāṃsulānām
Locativeadhipāṃsule adhipāṃsulayoḥ adhipāṃsuleṣu

Compound adhipāṃsula -

Adverb -adhipāṃsulam -adhipāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria