Declension table of ?adhipā

Deva

MasculineSingularDualPlural
Nominativeadhipāḥ adhipau adhipāḥ
Vocativeadhipāḥ adhipau adhipāḥ
Accusativeadhipām adhipau adhipāḥ adhipaḥ
Instrumentaladhipā adhipābhyām adhipābhiḥ
Dativeadhipe adhipābhyām adhipābhyaḥ
Ablativeadhipaḥ adhipābhyām adhipābhyaḥ
Genitiveadhipaḥ adhipoḥ adhipām adhipanām
Locativeadhipi adhipoḥ adhipāsu

Compound adhipā -

Adverb -adhipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria