Declension table of ?adhinirṇijā

Deva

FeminineSingularDualPlural
Nominativeadhinirṇijā adhinirṇije adhinirṇijāḥ
Vocativeadhinirṇije adhinirṇije adhinirṇijāḥ
Accusativeadhinirṇijām adhinirṇije adhinirṇijāḥ
Instrumentaladhinirṇijayā adhinirṇijābhyām adhinirṇijābhiḥ
Dativeadhinirṇijāyai adhinirṇijābhyām adhinirṇijābhyaḥ
Ablativeadhinirṇijāyāḥ adhinirṇijābhyām adhinirṇijābhyaḥ
Genitiveadhinirṇijāyāḥ adhinirṇijayoḥ adhinirṇijānām
Locativeadhinirṇijāyām adhinirṇijayoḥ adhinirṇijāsu

Adverb -adhinirṇijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria