Declension table of ?adhimuhya

Deva

MasculineSingularDualPlural
Nominativeadhimuhyaḥ adhimuhyau adhimuhyāḥ
Vocativeadhimuhya adhimuhyau adhimuhyāḥ
Accusativeadhimuhyam adhimuhyau adhimuhyān
Instrumentaladhimuhyena adhimuhyābhyām adhimuhyaiḥ adhimuhyebhiḥ
Dativeadhimuhyāya adhimuhyābhyām adhimuhyebhyaḥ
Ablativeadhimuhyāt adhimuhyābhyām adhimuhyebhyaḥ
Genitiveadhimuhyasya adhimuhyayoḥ adhimuhyānām
Locativeadhimuhye adhimuhyayoḥ adhimuhyeṣu

Compound adhimuhya -

Adverb -adhimuhyam -adhimuhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria