Declension table of ?adhimitratā

Deva

FeminineSingularDualPlural
Nominativeadhimitratā adhimitrate adhimitratāḥ
Vocativeadhimitrate adhimitrate adhimitratāḥ
Accusativeadhimitratām adhimitrate adhimitratāḥ
Instrumentaladhimitratayā adhimitratābhyām adhimitratābhiḥ
Dativeadhimitratāyai adhimitratābhyām adhimitratābhyaḥ
Ablativeadhimitratāyāḥ adhimitratābhyām adhimitratābhyaḥ
Genitiveadhimitratāyāḥ adhimitratayoḥ adhimitratānām
Locativeadhimitratāyām adhimitratayoḥ adhimitratāsu

Adverb -adhimitratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria