Declension table of ?adhimanthita

Deva

NeuterSingularDualPlural
Nominativeadhimanthitam adhimanthite adhimanthitāni
Vocativeadhimanthita adhimanthite adhimanthitāni
Accusativeadhimanthitam adhimanthite adhimanthitāni
Instrumentaladhimanthitena adhimanthitābhyām adhimanthitaiḥ
Dativeadhimanthitāya adhimanthitābhyām adhimanthitebhyaḥ
Ablativeadhimanthitāt adhimanthitābhyām adhimanthitebhyaḥ
Genitiveadhimanthitasya adhimanthitayoḥ adhimanthitānām
Locativeadhimanthite adhimanthitayoḥ adhimanthiteṣu

Compound adhimanthita -

Adverb -adhimanthitam -adhimanthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria