Declension table of ?adhimanthita

Deva

MasculineSingularDualPlural
Nominativeadhimanthitaḥ adhimanthitau adhimanthitāḥ
Vocativeadhimanthita adhimanthitau adhimanthitāḥ
Accusativeadhimanthitam adhimanthitau adhimanthitān
Instrumentaladhimanthitena adhimanthitābhyām adhimanthitaiḥ adhimanthitebhiḥ
Dativeadhimanthitāya adhimanthitābhyām adhimanthitebhyaḥ
Ablativeadhimanthitāt adhimanthitābhyām adhimanthitebhyaḥ
Genitiveadhimanthitasya adhimanthitayoḥ adhimanthitānām
Locativeadhimanthite adhimanthitayoḥ adhimanthiteṣu

Compound adhimanthita -

Adverb -adhimanthitam -adhimanthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria