Declension table of ?adhimantha

Deva

MasculineSingularDualPlural
Nominativeadhimanthaḥ adhimanthau adhimanthāḥ
Vocativeadhimantha adhimanthau adhimanthāḥ
Accusativeadhimantham adhimanthau adhimanthān
Instrumentaladhimanthena adhimanthābhyām adhimanthaiḥ adhimanthebhiḥ
Dativeadhimanthāya adhimanthābhyām adhimanthebhyaḥ
Ablativeadhimanthāt adhimanthābhyām adhimanthebhyaḥ
Genitiveadhimanthasya adhimanthayoḥ adhimanthānām
Locativeadhimanthe adhimanthayoḥ adhimantheṣu

Compound adhimantha -

Adverb -adhimantham -adhimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria