Declension table of ?adhimātrakāruṇika

Deva

MasculineSingularDualPlural
Nominativeadhimātrakāruṇikaḥ adhimātrakāruṇikau adhimātrakāruṇikāḥ
Vocativeadhimātrakāruṇika adhimātrakāruṇikau adhimātrakāruṇikāḥ
Accusativeadhimātrakāruṇikam adhimātrakāruṇikau adhimātrakāruṇikān
Instrumentaladhimātrakāruṇikena adhimātrakāruṇikābhyām adhimātrakāruṇikaiḥ adhimātrakāruṇikebhiḥ
Dativeadhimātrakāruṇikāya adhimātrakāruṇikābhyām adhimātrakāruṇikebhyaḥ
Ablativeadhimātrakāruṇikāt adhimātrakāruṇikābhyām adhimātrakāruṇikebhyaḥ
Genitiveadhimātrakāruṇikasya adhimātrakāruṇikayoḥ adhimātrakāruṇikānām
Locativeadhimātrakāruṇike adhimātrakāruṇikayoḥ adhimātrakāruṇikeṣu

Compound adhimātrakāruṇika -

Adverb -adhimātrakāruṇikam -adhimātrakāruṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria