Declension table of ?adhimāṃsaka

Deva

MasculineSingularDualPlural
Nominativeadhimāṃsakaḥ adhimāṃsakau adhimāṃsakāḥ
Vocativeadhimāṃsaka adhimāṃsakau adhimāṃsakāḥ
Accusativeadhimāṃsakam adhimāṃsakau adhimāṃsakān
Instrumentaladhimāṃsakena adhimāṃsakābhyām adhimāṃsakaiḥ adhimāṃsakebhiḥ
Dativeadhimāṃsakāya adhimāṃsakābhyām adhimāṃsakebhyaḥ
Ablativeadhimāṃsakāt adhimāṃsakābhyām adhimāṃsakebhyaḥ
Genitiveadhimāṃsakasya adhimāṃsakayoḥ adhimāṃsakānām
Locativeadhimāṃsake adhimāṃsakayoḥ adhimāṃsakeṣu

Compound adhimāṃsaka -

Adverb -adhimāṃsakam -adhimāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria