Declension table of ?adhimāṃsa

Deva

MasculineSingularDualPlural
Nominativeadhimāṃsaḥ adhimāṃsau adhimāṃsāḥ
Vocativeadhimāṃsa adhimāṃsau adhimāṃsāḥ
Accusativeadhimāṃsam adhimāṃsau adhimāṃsān
Instrumentaladhimāṃsena adhimāṃsābhyām adhimāṃsaiḥ adhimāṃsebhiḥ
Dativeadhimāṃsāya adhimāṃsābhyām adhimāṃsebhyaḥ
Ablativeadhimāṃsāt adhimāṃsābhyām adhimāṃsebhyaḥ
Genitiveadhimāṃsasya adhimāṃsayoḥ adhimāṃsānām
Locativeadhimāṃse adhimāṃsayoḥ adhimāṃseṣu

Compound adhimāṃsa -

Adverb -adhimāṃsam -adhimāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria